Now available - Audio for ALL the verses! Click on the audio link below the verses

Game 4

Question:
वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव च ।
अकारादि सकारान्तं यो जानाति स पण्डितः ॥


vRukShasyaagre phalaM dRuShTaM phalaagre vRukSha eva cha |
akaaraadi sakaaraantaM yo jaanaati sa paNDitaH ||

Exposition:
Solve this प्रहेलिका (prahelikaa - riddle).

After splitting the composite words (sandhis), it could be read as -

वृक्षस्य अग्रे फलं दृष्टं फल-अग्रे वृक्ष एव च ।
अकार अदि सकार अन्तं यः जानाति सः पण्डितः ॥

vRukShasya agre phalaM dRuShTaM phala-agre vRukSha eva cha |
akaara adi sakaara antaM yaH jaanaati saH paNDitaH ||

Meaning:
At the tip of the tree is the fruit, at the tip of the fruit is the tree; starts with 'a' and ends with 'sa'; he who knows is a wise person.

Answer:
अनानस  
anaanasa
Pineapple

Now, the picture and the meaning make the answer self-explanatory!


__________________________________________________________________________

3 comments:

  1. pramodasya vishayoyam..bhavadbheeh sansskrit kridaa nirmita,prafullitah me manah


    sanskritanuragidev.blogspot.com

    ReplyDelete
  2. Greetings from Carolina! I'm bored at work so I decided to check out your website on my iphone during lunch break. I enjoy the knowledge you present here and can't wait to take a look when
    I get home. I'm amazed at how fast your blog loaded on my cell phone .. I'm not even using WIFI, just 3G .
    . Anyways, good blog!
    Also visit my blog ; moodle.wbrschools.net

    ReplyDelete
  3. प्रहेळिका रम्या।अभिनन्द्यते।
    यदीच्छास्ति मे,मयापि कांश्चन प्रेषयितुं शक्यते किम्भोः?भवतामनुज्ञया प्रहेळिकामेकां प्रेषयामि।अवधार्यताम्।
    (प्रहेळिका)"केशवं पतितं दृष्ट्वा,भीमञ्चैव गतायुषं।रुरुदुः कौरवास्सर्वे,पाण्डवा हर्षनिर्भराः॥"
    (अर्थः)केशवः पतितोऽस्ति। भीमोऽपि मृतः।एतत् दृष्ट्वा कौरवाः रोदनं कृतवन्तः।पाण्डवास्तु सन्तुष्टा जाताः।
    कथमेतत् सङ्घटते? अत्र समस्या का? सा कथं परिष्क्रियते?(एवं चिन्तयेदेतद्विषये---"केशवस्य पतनेन भीमस्य
    मरणेन केषां सन्तोषो भवति?पाण्डवानां वा?कौरवानां वा?भीमः पाण्डव एव।केशवः पाण्डवानां सखा एव।स्वजनस्य
    विपदि पाण्डवाः तुष्यन्ति वा? न कदापि। कौरवानां केशवः भीमश्च शतृपक्षीयौ। कौरवाः तुष्यन्ति,न रुदन्ति।अत्र कौरवपाण्डवयोः प्रवृत्तिः मिथः विरुद्धा अस्ति। तर्हि कथं परिष्कारः?कौरवपाण्डवशब्दयोः अर्थान् जानीयात्।कौरवा इत्यस्य कुरुवंशीयाः दुर्योधनादयः इति,सृगालाः इति च अर्थद्वयमस्ति।एवं पाण्डवशब्दय पाण्डुपुत्रा इति,बका इति अर्थद्वयमस्ति।एवं केशवस्यापि कृष्ण इति,"के-शवं" इति विभागेन "के"इत्यस्य जले इत्यर्थः।भीम इतस्य "पाण्डवेष्वन्यतमो भीम इति,भयङ्कर इति अर्थद्वयम्।"जले पतितं भयङ्करकायं शवं दृष्ट्वा पाण्डवा=बकाः तुष्यन्ति।कौरवाः=सृगालाः जले प्रवेष्टुं न शक्नुवन्तीति कारणेन रुदन्ति=दुःखं प्राप्नुवन्ति।एवं अर्थविचारेण समस्या परिष्क्रियते।
    अभिवाद्य,
    ऐ.वि.नरसिंहाचार्यः।

    ReplyDelete