Now available - Audio for ALL the verses! Click on the audio link below the verses

Game 3

Question:
न तस्यादिर्न तस्यान्तं मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥

na tasyaadirna tasyaantaM madhye yastasya tiShThati |
tavaapyasti mamaapyasti yadi jaanaasi tadvada ||

Exposition:
Solve this प्रहेलिका (prahelikaa - riddle).

After splitting the composite words (sandhis), it could be read as -

न तस्य आदिः न तस्य अन्तं मध्ये यः तस्य तिष्ठति ।
तव अपि अस्ति मम अपि अस्ति यदि जानासि तत् वद ॥
na tasya aadiH na tasya antaM madhye yaH tasya tiShThati |
tava api asti mama api asti yadi jaanaasi tat vada ||

Meaning:
It has a 'न' in the beginning, 'न' in the end.  In between sits a 'य'.
You have it too, I have it too, if you know it, say it!

Answer:
If the clues are put together, the word comes out to be 'नयन' (nayana)!  नयन means 'eye'.  It starts with a 'na' and ends with a 'na', has a 'ya' in between.  You have it and I have it too.  That would be an eye!  That is the answer!

__________________________________________________________________

4 comments:

  1. महॊदय नमांसि ।

    भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ

    http://sanskrit.teluguthesis.org/aggregator/sources

    अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।

    संस्कृतवाणी कृतॆ -

    पाण्डुरङ्गशर्मा रामकः



    --
    संस्कृतवाणी

    Sanskrit Aggregator's Blog

    ReplyDelete
  2. रात्रौ अस्ति दिवसे नास्ति ,रामे अस्ति श्यामे नास्ति ।।स्वरे अस्ति व्यंजने नास्ति यो जानाति पंडित ।।

    ReplyDelete